Declension table of ?jaṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejaṣaṇīyā jaṣaṇīye jaṣaṇīyāḥ
Vocativejaṣaṇīye jaṣaṇīye jaṣaṇīyāḥ
Accusativejaṣaṇīyām jaṣaṇīye jaṣaṇīyāḥ
Instrumentaljaṣaṇīyayā jaṣaṇīyābhyām jaṣaṇīyābhiḥ
Dativejaṣaṇīyāyai jaṣaṇīyābhyām jaṣaṇīyābhyaḥ
Ablativejaṣaṇīyāyāḥ jaṣaṇīyābhyām jaṣaṇīyābhyaḥ
Genitivejaṣaṇīyāyāḥ jaṣaṇīyayoḥ jaṣaṇīyānām
Locativejaṣaṇīyāyām jaṣaṇīyayoḥ jaṣaṇīyāsu

Adverb -jaṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria