Declension table of jaḍita

Deva

MasculineSingularDualPlural
Nominativejaḍitaḥ jaḍitau jaḍitāḥ
Vocativejaḍita jaḍitau jaḍitāḥ
Accusativejaḍitam jaḍitau jaḍitān
Instrumentaljaḍitena jaḍitābhyām jaḍitaiḥ jaḍitebhiḥ
Dativejaḍitāya jaḍitābhyām jaḍitebhyaḥ
Ablativejaḍitāt jaḍitābhyām jaḍitebhyaḥ
Genitivejaḍitasya jaḍitayoḥ jaḍitānām
Locativejaḍite jaḍitayoḥ jaḍiteṣu

Compound jaḍita -

Adverb -jaḍitam -jaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria