Declension table of jaḍadhī

Deva

NeuterSingularDualPlural
Nominativejaḍadhi jaḍadhinī jaḍadhīni
Vocativejaḍadhi jaḍadhinī jaḍadhīni
Accusativejaḍadhi jaḍadhinī jaḍadhīni
Instrumentaljaḍadhinā jaḍadhibhyām jaḍadhibhiḥ
Dativejaḍadhine jaḍadhibhyām jaḍadhibhyaḥ
Ablativejaḍadhinaḥ jaḍadhibhyām jaḍadhibhyaḥ
Genitivejaḍadhinaḥ jaḍadhinoḥ jaḍadhīnām
Locativejaḍadhini jaḍadhinoḥ jaḍadhiṣu

Compound jaḍadhi -

Adverb -jaḍadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria