Declension table of jaḍadhī

Deva

MasculineSingularDualPlural
Nominativejaḍadhīḥ jaḍadhyā jaḍadhyaḥ
Vocativejaḍadhīḥ jaḍadhi jaḍadhyā jaḍadhyaḥ
Accusativejaḍadhyam jaḍadhyā jaḍadhyaḥ
Instrumentaljaḍadhyā jaḍadhībhyām jaḍadhībhiḥ
Dativejaḍadhye jaḍadhībhyām jaḍadhībhyaḥ
Ablativejaḍadhyaḥ jaḍadhībhyām jaḍadhībhyaḥ
Genitivejaḍadhyaḥ jaḍadhyoḥ jaḍadhīnām
Locativejaḍadhyi jaḍadhyām jaḍadhyoḥ jaḍadhīṣu

Compound jaḍadhi - jaḍadhī -

Adverb -jaḍadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria