Declension table of ?jaḍabuddhitarā

Deva

FeminineSingularDualPlural
Nominativejaḍabuddhitarā jaḍabuddhitare jaḍabuddhitarāḥ
Vocativejaḍabuddhitare jaḍabuddhitare jaḍabuddhitarāḥ
Accusativejaḍabuddhitarām jaḍabuddhitare jaḍabuddhitarāḥ
Instrumentaljaḍabuddhitarayā jaḍabuddhitarābhyām jaḍabuddhitarābhiḥ
Dativejaḍabuddhitarāyai jaḍabuddhitarābhyām jaḍabuddhitarābhyaḥ
Ablativejaḍabuddhitarāyāḥ jaḍabuddhitarābhyām jaḍabuddhitarābhyaḥ
Genitivejaḍabuddhitarāyāḥ jaḍabuddhitarayoḥ jaḍabuddhitarāṇām
Locativejaḍabuddhitarāyām jaḍabuddhitarayoḥ jaḍabuddhitarāsu

Adverb -jaḍabuddhitaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria