Declension table of jaḍabuddhitara

Deva

NeuterSingularDualPlural
Nominativejaḍabuddhitaram jaḍabuddhitare jaḍabuddhitarāṇi
Vocativejaḍabuddhitara jaḍabuddhitare jaḍabuddhitarāṇi
Accusativejaḍabuddhitaram jaḍabuddhitare jaḍabuddhitarāṇi
Instrumentaljaḍabuddhitareṇa jaḍabuddhitarābhyām jaḍabuddhitaraiḥ
Dativejaḍabuddhitarāya jaḍabuddhitarābhyām jaḍabuddhitarebhyaḥ
Ablativejaḍabuddhitarāt jaḍabuddhitarābhyām jaḍabuddhitarebhyaḥ
Genitivejaḍabuddhitarasya jaḍabuddhitarayoḥ jaḍabuddhitarāṇām
Locativejaḍabuddhitare jaḍabuddhitarayoḥ jaḍabuddhitareṣu

Compound jaḍabuddhitara -

Adverb -jaḍabuddhitaram -jaḍabuddhitarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria