Declension table of jaḍabuddhitara

Deva

MasculineSingularDualPlural
Nominativejaḍabuddhitaraḥ jaḍabuddhitarau jaḍabuddhitarāḥ
Vocativejaḍabuddhitara jaḍabuddhitarau jaḍabuddhitarāḥ
Accusativejaḍabuddhitaram jaḍabuddhitarau jaḍabuddhitarān
Instrumentaljaḍabuddhitareṇa jaḍabuddhitarābhyām jaḍabuddhitaraiḥ jaḍabuddhitarebhiḥ
Dativejaḍabuddhitarāya jaḍabuddhitarābhyām jaḍabuddhitarebhyaḥ
Ablativejaḍabuddhitarāt jaḍabuddhitarābhyām jaḍabuddhitarebhyaḥ
Genitivejaḍabuddhitarasya jaḍabuddhitarayoḥ jaḍabuddhitarāṇām
Locativejaḍabuddhitare jaḍabuddhitarayoḥ jaḍabuddhitareṣu

Compound jaḍabuddhitara -

Adverb -jaḍabuddhitaram -jaḍabuddhitarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria