Declension table of jaḍabuddhi

Deva

MasculineSingularDualPlural
Nominativejaḍabuddhiḥ jaḍabuddhī jaḍabuddhayaḥ
Vocativejaḍabuddhe jaḍabuddhī jaḍabuddhayaḥ
Accusativejaḍabuddhim jaḍabuddhī jaḍabuddhīn
Instrumentaljaḍabuddhinā jaḍabuddhibhyām jaḍabuddhibhiḥ
Dativejaḍabuddhaye jaḍabuddhibhyām jaḍabuddhibhyaḥ
Ablativejaḍabuddheḥ jaḍabuddhibhyām jaḍabuddhibhyaḥ
Genitivejaḍabuddheḥ jaḍabuddhyoḥ jaḍabuddhīnām
Locativejaḍabuddhau jaḍabuddhyoḥ jaḍabuddhiṣu

Compound jaḍabuddhi -

Adverb -jaḍabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria