Declension table of ?jaḍātmanī

Deva

FeminineSingularDualPlural
Nominativejaḍātmanī jaḍātmanyau jaḍātmanyaḥ
Vocativejaḍātmani jaḍātmanyau jaḍātmanyaḥ
Accusativejaḍātmanīm jaḍātmanyau jaḍātmanīḥ
Instrumentaljaḍātmanyā jaḍātmanībhyām jaḍātmanībhiḥ
Dativejaḍātmanyai jaḍātmanībhyām jaḍātmanībhyaḥ
Ablativejaḍātmanyāḥ jaḍātmanībhyām jaḍātmanībhyaḥ
Genitivejaḍātmanyāḥ jaḍātmanyoḥ jaḍātmanīnām
Locativejaḍātmanyām jaḍātmanyoḥ jaḍātmanīṣu

Compound jaḍātmani - jaḍātmanī -

Adverb -jaḍātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria