Declension table of jaḍātman

Deva

MasculineSingularDualPlural
Nominativejaḍātmā jaḍātmānau jaḍātmānaḥ
Vocativejaḍātman jaḍātmānau jaḍātmānaḥ
Accusativejaḍātmānam jaḍātmānau jaḍātmanaḥ
Instrumentaljaḍātmanā jaḍātmabhyām jaḍātmabhiḥ
Dativejaḍātmane jaḍātmabhyām jaḍātmabhyaḥ
Ablativejaḍātmanaḥ jaḍātmabhyām jaḍātmabhyaḥ
Genitivejaḍātmanaḥ jaḍātmanoḥ jaḍātmanām
Locativejaḍātmani jaḍātmanoḥ jaḍātmasu

Compound jaḍātma -

Adverb -jaḍātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria