Declension table of jaḍa

Deva

NeuterSingularDualPlural
Nominativejaḍam jaḍe jaḍāni
Vocativejaḍa jaḍe jaḍāni
Accusativejaḍam jaḍe jaḍāni
Instrumentaljaḍena jaḍābhyām jaḍaiḥ
Dativejaḍāya jaḍābhyām jaḍebhyaḥ
Ablativejaḍāt jaḍābhyām jaḍebhyaḥ
Genitivejaḍasya jaḍayoḥ jaḍānām
Locativejaḍe jaḍayoḥ jaḍeṣu

Compound jaḍa -

Adverb -jaḍam -jaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria