Declension table of jaḍa

Deva

MasculineSingularDualPlural
Nominativejaḍaḥ jaḍau jaḍāḥ
Vocativejaḍa jaḍau jaḍāḥ
Accusativejaḍam jaḍau jaḍān
Instrumentaljaḍena jaḍābhyām jaḍaiḥ jaḍebhiḥ
Dativejaḍāya jaḍābhyām jaḍebhyaḥ
Ablativejaḍāt jaḍābhyām jaḍebhyaḥ
Genitivejaḍasya jaḍayoḥ jaḍānām
Locativejaḍe jaḍayoḥ jaḍeṣu

Compound jaḍa -

Adverb -jaḍam -jaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria