Declension table of ?jañjitavatī

Deva

FeminineSingularDualPlural
Nominativejañjitavatī jañjitavatyau jañjitavatyaḥ
Vocativejañjitavati jañjitavatyau jañjitavatyaḥ
Accusativejañjitavatīm jañjitavatyau jañjitavatīḥ
Instrumentaljañjitavatyā jañjitavatībhyām jañjitavatībhiḥ
Dativejañjitavatyai jañjitavatībhyām jañjitavatībhyaḥ
Ablativejañjitavatyāḥ jañjitavatībhyām jañjitavatībhyaḥ
Genitivejañjitavatyāḥ jañjitavatyoḥ jañjitavatīnām
Locativejañjitavatyām jañjitavatyoḥ jañjitavatīṣu

Compound jañjitavati - jañjitavatī -

Adverb -jañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria