Declension table of ?jañjiṣyat

Deva

MasculineSingularDualPlural
Nominativejañjiṣyan jañjiṣyantau jañjiṣyantaḥ
Vocativejañjiṣyan jañjiṣyantau jañjiṣyantaḥ
Accusativejañjiṣyantam jañjiṣyantau jañjiṣyataḥ
Instrumentaljañjiṣyatā jañjiṣyadbhyām jañjiṣyadbhiḥ
Dativejañjiṣyate jañjiṣyadbhyām jañjiṣyadbhyaḥ
Ablativejañjiṣyataḥ jañjiṣyadbhyām jañjiṣyadbhyaḥ
Genitivejañjiṣyataḥ jañjiṣyatoḥ jañjiṣyatām
Locativejañjiṣyati jañjiṣyatoḥ jañjiṣyatsu

Compound jañjiṣyat -

Adverb -jañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria