Declension table of ?jañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejañjiṣyamāṇā jañjiṣyamāṇe jañjiṣyamāṇāḥ
Vocativejañjiṣyamāṇe jañjiṣyamāṇe jañjiṣyamāṇāḥ
Accusativejañjiṣyamāṇām jañjiṣyamāṇe jañjiṣyamāṇāḥ
Instrumentaljañjiṣyamāṇayā jañjiṣyamāṇābhyām jañjiṣyamāṇābhiḥ
Dativejañjiṣyamāṇāyai jañjiṣyamāṇābhyām jañjiṣyamāṇābhyaḥ
Ablativejañjiṣyamāṇāyāḥ jañjiṣyamāṇābhyām jañjiṣyamāṇābhyaḥ
Genitivejañjiṣyamāṇāyāḥ jañjiṣyamāṇayoḥ jañjiṣyamāṇānām
Locativejañjiṣyamāṇāyām jañjiṣyamāṇayoḥ jañjiṣyamāṇāsu

Adverb -jañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria