Declension table of ?jañjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejañjiṣyamāṇam jañjiṣyamāṇe jañjiṣyamāṇāni
Vocativejañjiṣyamāṇa jañjiṣyamāṇe jañjiṣyamāṇāni
Accusativejañjiṣyamāṇam jañjiṣyamāṇe jañjiṣyamāṇāni
Instrumentaljañjiṣyamāṇena jañjiṣyamāṇābhyām jañjiṣyamāṇaiḥ
Dativejañjiṣyamāṇāya jañjiṣyamāṇābhyām jañjiṣyamāṇebhyaḥ
Ablativejañjiṣyamāṇāt jañjiṣyamāṇābhyām jañjiṣyamāṇebhyaḥ
Genitivejañjiṣyamāṇasya jañjiṣyamāṇayoḥ jañjiṣyamāṇānām
Locativejañjiṣyamāṇe jañjiṣyamāṇayoḥ jañjiṣyamāṇeṣu

Compound jañjiṣyamāṇa -

Adverb -jañjiṣyamāṇam -jañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria