Declension table of ?jañjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejañjiṣyamāṇaḥ jañjiṣyamāṇau jañjiṣyamāṇāḥ
Vocativejañjiṣyamāṇa jañjiṣyamāṇau jañjiṣyamāṇāḥ
Accusativejañjiṣyamāṇam jañjiṣyamāṇau jañjiṣyamāṇān
Instrumentaljañjiṣyamāṇena jañjiṣyamāṇābhyām jañjiṣyamāṇaiḥ jañjiṣyamāṇebhiḥ
Dativejañjiṣyamāṇāya jañjiṣyamāṇābhyām jañjiṣyamāṇebhyaḥ
Ablativejañjiṣyamāṇāt jañjiṣyamāṇābhyām jañjiṣyamāṇebhyaḥ
Genitivejañjiṣyamāṇasya jañjiṣyamāṇayoḥ jañjiṣyamāṇānām
Locativejañjiṣyamāṇe jañjiṣyamāṇayoḥ jañjiṣyamāṇeṣu

Compound jañjiṣyamāṇa -

Adverb -jañjiṣyamāṇam -jañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria