Declension table of ?jṝya

Deva

NeuterSingularDualPlural
Nominativejṝyam jṝye jṝyāṇi
Vocativejṝya jṝye jṝyāṇi
Accusativejṝyam jṝye jṝyāṇi
Instrumentaljṝyeṇa jṝyābhyām jṝyaiḥ
Dativejṝyāya jṝyābhyām jṝyebhyaḥ
Ablativejṝyāt jṝyābhyām jṝyebhyaḥ
Genitivejṝyasya jṝyayoḥ jṝyāṇām
Locativejṝye jṝyayoḥ jṝyeṣu

Compound jṝya -

Adverb -jṝyam -jṝyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria