Declension table of ?jṛmbhyamāṇā

Deva

FeminineSingularDualPlural
Nominativejṛmbhyamāṇā jṛmbhyamāṇe jṛmbhyamāṇāḥ
Vocativejṛmbhyamāṇe jṛmbhyamāṇe jṛmbhyamāṇāḥ
Accusativejṛmbhyamāṇām jṛmbhyamāṇe jṛmbhyamāṇāḥ
Instrumentaljṛmbhyamāṇayā jṛmbhyamāṇābhyām jṛmbhyamāṇābhiḥ
Dativejṛmbhyamāṇāyai jṛmbhyamāṇābhyām jṛmbhyamāṇābhyaḥ
Ablativejṛmbhyamāṇāyāḥ jṛmbhyamāṇābhyām jṛmbhyamāṇābhyaḥ
Genitivejṛmbhyamāṇāyāḥ jṛmbhyamāṇayoḥ jṛmbhyamāṇānām
Locativejṛmbhyamāṇāyām jṛmbhyamāṇayoḥ jṛmbhyamāṇāsu

Adverb -jṛmbhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria