Declension table of ?jṛmbhya

Deva

NeuterSingularDualPlural
Nominativejṛmbhyam jṛmbhye jṛmbhyāṇi
Vocativejṛmbhya jṛmbhye jṛmbhyāṇi
Accusativejṛmbhyam jṛmbhye jṛmbhyāṇi
Instrumentaljṛmbhyeṇa jṛmbhyābhyām jṛmbhyaiḥ
Dativejṛmbhyāya jṛmbhyābhyām jṛmbhyebhyaḥ
Ablativejṛmbhyāt jṛmbhyābhyām jṛmbhyebhyaḥ
Genitivejṛmbhyasya jṛmbhyayoḥ jṛmbhyāṇām
Locativejṛmbhye jṛmbhyayoḥ jṛmbhyeṣu

Compound jṛmbhya -

Adverb -jṛmbhyam -jṛmbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria