Declension table of ?jṛmbhya

Deva

MasculineSingularDualPlural
Nominativejṛmbhyaḥ jṛmbhyau jṛmbhyāḥ
Vocativejṛmbhya jṛmbhyau jṛmbhyāḥ
Accusativejṛmbhyam jṛmbhyau jṛmbhyān
Instrumentaljṛmbhyeṇa jṛmbhyābhyām jṛmbhyaiḥ jṛmbhyebhiḥ
Dativejṛmbhyāya jṛmbhyābhyām jṛmbhyebhyaḥ
Ablativejṛmbhyāt jṛmbhyābhyām jṛmbhyebhyaḥ
Genitivejṛmbhyasya jṛmbhyayoḥ jṛmbhyāṇām
Locativejṛmbhye jṛmbhyayoḥ jṛmbhyeṣu

Compound jṛmbhya -

Adverb -jṛmbhyam -jṛmbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria