Declension table of ?jṛmbhitavyā

Deva

FeminineSingularDualPlural
Nominativejṛmbhitavyā jṛmbhitavye jṛmbhitavyāḥ
Vocativejṛmbhitavye jṛmbhitavye jṛmbhitavyāḥ
Accusativejṛmbhitavyām jṛmbhitavye jṛmbhitavyāḥ
Instrumentaljṛmbhitavyayā jṛmbhitavyābhyām jṛmbhitavyābhiḥ
Dativejṛmbhitavyāyai jṛmbhitavyābhyām jṛmbhitavyābhyaḥ
Ablativejṛmbhitavyāyāḥ jṛmbhitavyābhyām jṛmbhitavyābhyaḥ
Genitivejṛmbhitavyāyāḥ jṛmbhitavyayoḥ jṛmbhitavyānām
Locativejṛmbhitavyāyām jṛmbhitavyayoḥ jṛmbhitavyāsu

Adverb -jṛmbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria