Declension table of ?jṛmbhitavya

Deva

NeuterSingularDualPlural
Nominativejṛmbhitavyam jṛmbhitavye jṛmbhitavyāni
Vocativejṛmbhitavya jṛmbhitavye jṛmbhitavyāni
Accusativejṛmbhitavyam jṛmbhitavye jṛmbhitavyāni
Instrumentaljṛmbhitavyena jṛmbhitavyābhyām jṛmbhitavyaiḥ
Dativejṛmbhitavyāya jṛmbhitavyābhyām jṛmbhitavyebhyaḥ
Ablativejṛmbhitavyāt jṛmbhitavyābhyām jṛmbhitavyebhyaḥ
Genitivejṛmbhitavyasya jṛmbhitavyayoḥ jṛmbhitavyānām
Locativejṛmbhitavye jṛmbhitavyayoḥ jṛmbhitavyeṣu

Compound jṛmbhitavya -

Adverb -jṛmbhitavyam -jṛmbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria