Declension table of ?jṛmbhitavya

Deva

MasculineSingularDualPlural
Nominativejṛmbhitavyaḥ jṛmbhitavyau jṛmbhitavyāḥ
Vocativejṛmbhitavya jṛmbhitavyau jṛmbhitavyāḥ
Accusativejṛmbhitavyam jṛmbhitavyau jṛmbhitavyān
Instrumentaljṛmbhitavyena jṛmbhitavyābhyām jṛmbhitavyaiḥ jṛmbhitavyebhiḥ
Dativejṛmbhitavyāya jṛmbhitavyābhyām jṛmbhitavyebhyaḥ
Ablativejṛmbhitavyāt jṛmbhitavyābhyām jṛmbhitavyebhyaḥ
Genitivejṛmbhitavyasya jṛmbhitavyayoḥ jṛmbhitavyānām
Locativejṛmbhitavye jṛmbhitavyayoḥ jṛmbhitavyeṣu

Compound jṛmbhitavya -

Adverb -jṛmbhitavyam -jṛmbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria