Declension table of ?jṛmbhitavatī

Deva

FeminineSingularDualPlural
Nominativejṛmbhitavatī jṛmbhitavatyau jṛmbhitavatyaḥ
Vocativejṛmbhitavati jṛmbhitavatyau jṛmbhitavatyaḥ
Accusativejṛmbhitavatīm jṛmbhitavatyau jṛmbhitavatīḥ
Instrumentaljṛmbhitavatyā jṛmbhitavatībhyām jṛmbhitavatībhiḥ
Dativejṛmbhitavatyai jṛmbhitavatībhyām jṛmbhitavatībhyaḥ
Ablativejṛmbhitavatyāḥ jṛmbhitavatībhyām jṛmbhitavatībhyaḥ
Genitivejṛmbhitavatyāḥ jṛmbhitavatyoḥ jṛmbhitavatīnām
Locativejṛmbhitavatyām jṛmbhitavatyoḥ jṛmbhitavatīṣu

Compound jṛmbhitavati - jṛmbhitavatī -

Adverb -jṛmbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria