Declension table of ?jṛmbhitavat

Deva

MasculineSingularDualPlural
Nominativejṛmbhitavān jṛmbhitavantau jṛmbhitavantaḥ
Vocativejṛmbhitavan jṛmbhitavantau jṛmbhitavantaḥ
Accusativejṛmbhitavantam jṛmbhitavantau jṛmbhitavataḥ
Instrumentaljṛmbhitavatā jṛmbhitavadbhyām jṛmbhitavadbhiḥ
Dativejṛmbhitavate jṛmbhitavadbhyām jṛmbhitavadbhyaḥ
Ablativejṛmbhitavataḥ jṛmbhitavadbhyām jṛmbhitavadbhyaḥ
Genitivejṛmbhitavataḥ jṛmbhitavatoḥ jṛmbhitavatām
Locativejṛmbhitavati jṛmbhitavatoḥ jṛmbhitavatsu

Compound jṛmbhitavat -

Adverb -jṛmbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria