Declension table of ?jṛmbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejṛmbhiṣyamāṇā jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāḥ
Vocativejṛmbhiṣyamāṇe jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāḥ
Accusativejṛmbhiṣyamāṇām jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāḥ
Instrumentaljṛmbhiṣyamāṇayā jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇābhiḥ
Dativejṛmbhiṣyamāṇāyai jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇābhyaḥ
Ablativejṛmbhiṣyamāṇāyāḥ jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇābhyaḥ
Genitivejṛmbhiṣyamāṇāyāḥ jṛmbhiṣyamāṇayoḥ jṛmbhiṣyamāṇānām
Locativejṛmbhiṣyamāṇāyām jṛmbhiṣyamāṇayoḥ jṛmbhiṣyamāṇāsu

Adverb -jṛmbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria