Declension table of ?jṛmbhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejṛmbhiṣyamāṇam jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāni
Vocativejṛmbhiṣyamāṇa jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāni
Accusativejṛmbhiṣyamāṇam jṛmbhiṣyamāṇe jṛmbhiṣyamāṇāni
Instrumentaljṛmbhiṣyamāṇena jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇaiḥ
Dativejṛmbhiṣyamāṇāya jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇebhyaḥ
Ablativejṛmbhiṣyamāṇāt jṛmbhiṣyamāṇābhyām jṛmbhiṣyamāṇebhyaḥ
Genitivejṛmbhiṣyamāṇasya jṛmbhiṣyamāṇayoḥ jṛmbhiṣyamāṇānām
Locativejṛmbhiṣyamāṇe jṛmbhiṣyamāṇayoḥ jṛmbhiṣyamāṇeṣu

Compound jṛmbhiṣyamāṇa -

Adverb -jṛmbhiṣyamāṇam -jṛmbhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria