सुबन्तावली ?जृम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजृम्भिष्यमाणः जृम्भिष्यमाणौ जृम्भिष्यमाणाः
सम्बोधनम्जृम्भिष्यमाण जृम्भिष्यमाणौ जृम्भिष्यमाणाः
द्वितीयाजृम्भिष्यमाणम् जृम्भिष्यमाणौ जृम्भिष्यमाणान्
तृतीयाजृम्भिष्यमाणेन जृम्भिष्यमाणाभ्याम् जृम्भिष्यमाणैः जृम्भिष्यमाणेभिः
चतुर्थीजृम्भिष्यमाणाय जृम्भिष्यमाणाभ्याम् जृम्भिष्यमाणेभ्यः
पञ्चमीजृम्भिष्यमाणात् जृम्भिष्यमाणाभ्याम् जृम्भिष्यमाणेभ्यः
षष्ठीजृम्भिष्यमाणस्य जृम्भिष्यमाणयोः जृम्भिष्यमाणानाम्
सप्तमीजृम्भिष्यमाणे जृम्भिष्यमाणयोः जृम्भिष्यमाणेषु

समास जृम्भिष्यमाण

अव्यय ॰जृम्भिष्यमाणम् ॰जृम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria