Declension table of ?jṛmbhamāṇā

Deva

FeminineSingularDualPlural
Nominativejṛmbhamāṇā jṛmbhamāṇe jṛmbhamāṇāḥ
Vocativejṛmbhamāṇe jṛmbhamāṇe jṛmbhamāṇāḥ
Accusativejṛmbhamāṇām jṛmbhamāṇe jṛmbhamāṇāḥ
Instrumentaljṛmbhamāṇayā jṛmbhamāṇābhyām jṛmbhamāṇābhiḥ
Dativejṛmbhamāṇāyai jṛmbhamāṇābhyām jṛmbhamāṇābhyaḥ
Ablativejṛmbhamāṇāyāḥ jṛmbhamāṇābhyām jṛmbhamāṇābhyaḥ
Genitivejṛmbhamāṇāyāḥ jṛmbhamāṇayoḥ jṛmbhamāṇānām
Locativejṛmbhamāṇāyām jṛmbhamāṇayoḥ jṛmbhamāṇāsu

Adverb -jṛmbhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria