Declension table of ?jṛmbhamāṇa

Deva

NeuterSingularDualPlural
Nominativejṛmbhamāṇam jṛmbhamāṇe jṛmbhamāṇāni
Vocativejṛmbhamāṇa jṛmbhamāṇe jṛmbhamāṇāni
Accusativejṛmbhamāṇam jṛmbhamāṇe jṛmbhamāṇāni
Instrumentaljṛmbhamāṇena jṛmbhamāṇābhyām jṛmbhamāṇaiḥ
Dativejṛmbhamāṇāya jṛmbhamāṇābhyām jṛmbhamāṇebhyaḥ
Ablativejṛmbhamāṇāt jṛmbhamāṇābhyām jṛmbhamāṇebhyaḥ
Genitivejṛmbhamāṇasya jṛmbhamāṇayoḥ jṛmbhamāṇānām
Locativejṛmbhamāṇe jṛmbhamāṇayoḥ jṛmbhamāṇeṣu

Compound jṛmbhamāṇa -

Adverb -jṛmbhamāṇam -jṛmbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria