Declension table of ?jṛmbhamāṇa

Deva

MasculineSingularDualPlural
Nominativejṛmbhamāṇaḥ jṛmbhamāṇau jṛmbhamāṇāḥ
Vocativejṛmbhamāṇa jṛmbhamāṇau jṛmbhamāṇāḥ
Accusativejṛmbhamāṇam jṛmbhamāṇau jṛmbhamāṇān
Instrumentaljṛmbhamāṇena jṛmbhamāṇābhyām jṛmbhamāṇaiḥ jṛmbhamāṇebhiḥ
Dativejṛmbhamāṇāya jṛmbhamāṇābhyām jṛmbhamāṇebhyaḥ
Ablativejṛmbhamāṇāt jṛmbhamāṇābhyām jṛmbhamāṇebhyaḥ
Genitivejṛmbhamāṇasya jṛmbhamāṇayoḥ jṛmbhamāṇānām
Locativejṛmbhamāṇe jṛmbhamāṇayoḥ jṛmbhamāṇeṣu

Compound jṛmbhamāṇa -

Adverb -jṛmbhamāṇam -jṛmbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria