Declension table of ?jṛmbhaṇīyā

Deva

FeminineSingularDualPlural
Nominativejṛmbhaṇīyā jṛmbhaṇīye jṛmbhaṇīyāḥ
Vocativejṛmbhaṇīye jṛmbhaṇīye jṛmbhaṇīyāḥ
Accusativejṛmbhaṇīyām jṛmbhaṇīye jṛmbhaṇīyāḥ
Instrumentaljṛmbhaṇīyayā jṛmbhaṇīyābhyām jṛmbhaṇīyābhiḥ
Dativejṛmbhaṇīyāyai jṛmbhaṇīyābhyām jṛmbhaṇīyābhyaḥ
Ablativejṛmbhaṇīyāyāḥ jṛmbhaṇīyābhyām jṛmbhaṇīyābhyaḥ
Genitivejṛmbhaṇīyāyāḥ jṛmbhaṇīyayoḥ jṛmbhaṇīyānām
Locativejṛmbhaṇīyāyām jṛmbhaṇīyayoḥ jṛmbhaṇīyāsu

Adverb -jṛmbhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria