Declension table of jñeyatva

Deva

NeuterSingularDualPlural
Nominativejñeyatvam jñeyatve jñeyatvāni
Vocativejñeyatva jñeyatve jñeyatvāni
Accusativejñeyatvam jñeyatve jñeyatvāni
Instrumentaljñeyatvena jñeyatvābhyām jñeyatvaiḥ
Dativejñeyatvāya jñeyatvābhyām jñeyatvebhyaḥ
Ablativejñeyatvāt jñeyatvābhyām jñeyatvebhyaḥ
Genitivejñeyatvasya jñeyatvayoḥ jñeyatvānām
Locativejñeyatve jñeyatvayoḥ jñeyatveṣu

Compound jñeyatva -

Adverb -jñeyatvam -jñeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria