Declension table of jñeyatā

Deva

FeminineSingularDualPlural
Nominativejñeyatā jñeyate jñeyatāḥ
Vocativejñeyate jñeyate jñeyatāḥ
Accusativejñeyatām jñeyate jñeyatāḥ
Instrumentaljñeyatayā jñeyatābhyām jñeyatābhiḥ
Dativejñeyatāyai jñeyatābhyām jñeyatābhyaḥ
Ablativejñeyatāyāḥ jñeyatābhyām jñeyatābhyaḥ
Genitivejñeyatāyāḥ jñeyatayoḥ jñeyatānām
Locativejñeyatāyām jñeyatayoḥ jñeyatāsu

Adverb -jñeyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria