Declension table of jñatva

Deva

NeuterSingularDualPlural
Nominativejñatvam jñatve jñatvāni
Vocativejñatva jñatve jñatvāni
Accusativejñatvam jñatve jñatvāni
Instrumentaljñatvena jñatvābhyām jñatvaiḥ
Dativejñatvāya jñatvābhyām jñatvebhyaḥ
Ablativejñatvāt jñatvābhyām jñatvebhyaḥ
Genitivejñatvasya jñatvayoḥ jñatvānām
Locativejñatve jñatvayoḥ jñatveṣu

Compound jñatva -

Adverb -jñatvam -jñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria