सुबन्तावली ?ज्ञत

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्ञतम् ज्ञते ज्ञतानि
सम्बोधनम्ज्ञत ज्ञते ज्ञतानि
द्वितीयाज्ञतम् ज्ञते ज्ञतानि
तृतीयाज्ञतेन ज्ञताभ्याम् ज्ञतैः
चतुर्थीज्ञताय ज्ञताभ्याम् ज्ञतेभ्यः
पञ्चमीज्ञतात् ज्ञताभ्याम् ज्ञतेभ्यः
षष्ठीज्ञतस्य ज्ञतयोः ज्ञतानाम्
सप्तमीज्ञते ज्ञतयोः ज्ञतेषु

समास ज्ञत

अव्यय ॰ज्ञतम् ॰ज्ञतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria