Declension table of ?jñata

Deva

NeuterSingularDualPlural
Nominativejñatam jñate jñatāni
Vocativejñata jñate jñatāni
Accusativejñatam jñate jñatāni
Instrumentaljñatena jñatābhyām jñataiḥ
Dativejñatāya jñatābhyām jñatebhyaḥ
Ablativejñatāt jñatābhyām jñatebhyaḥ
Genitivejñatasya jñatayoḥ jñatānām
Locativejñate jñatayoḥ jñateṣu

Compound jñata -

Adverb -jñatam -jñatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria