Declension table of ?jñapyamāna

Deva

NeuterSingularDualPlural
Nominativejñapyamānam jñapyamāne jñapyamānāni
Vocativejñapyamāna jñapyamāne jñapyamānāni
Accusativejñapyamānam jñapyamāne jñapyamānāni
Instrumentaljñapyamānena jñapyamānābhyām jñapyamānaiḥ
Dativejñapyamānāya jñapyamānābhyām jñapyamānebhyaḥ
Ablativejñapyamānāt jñapyamānābhyām jñapyamānebhyaḥ
Genitivejñapyamānasya jñapyamānayoḥ jñapyamānānām
Locativejñapyamāne jñapyamānayoḥ jñapyamāneṣu

Compound jñapyamāna -

Adverb -jñapyamānam -jñapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria