Declension table of ?jñapyamāna

Deva

MasculineSingularDualPlural
Nominativejñapyamānaḥ jñapyamānau jñapyamānāḥ
Vocativejñapyamāna jñapyamānau jñapyamānāḥ
Accusativejñapyamānam jñapyamānau jñapyamānān
Instrumentaljñapyamānena jñapyamānābhyām jñapyamānaiḥ jñapyamānebhiḥ
Dativejñapyamānāya jñapyamānābhyām jñapyamānebhyaḥ
Ablativejñapyamānāt jñapyamānābhyām jñapyamānebhyaḥ
Genitivejñapyamānasya jñapyamānayoḥ jñapyamānānām
Locativejñapyamāne jñapyamānayoḥ jñapyamāneṣu

Compound jñapyamāna -

Adverb -jñapyamānam -jñapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria