Declension table of ?jñaptavatī

Deva

FeminineSingularDualPlural
Nominativejñaptavatī jñaptavatyau jñaptavatyaḥ
Vocativejñaptavati jñaptavatyau jñaptavatyaḥ
Accusativejñaptavatīm jñaptavatyau jñaptavatīḥ
Instrumentaljñaptavatyā jñaptavatībhyām jñaptavatībhiḥ
Dativejñaptavatyai jñaptavatībhyām jñaptavatībhyaḥ
Ablativejñaptavatyāḥ jñaptavatībhyām jñaptavatībhyaḥ
Genitivejñaptavatyāḥ jñaptavatyoḥ jñaptavatīnām
Locativejñaptavatyām jñaptavatyoḥ jñaptavatīṣu

Compound jñaptavati - jñaptavatī -

Adverb -jñaptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria