Declension table of jñapta

Deva

NeuterSingularDualPlural
Nominativejñaptam jñapte jñaptāni
Vocativejñapta jñapte jñaptāni
Accusativejñaptam jñapte jñaptāni
Instrumentaljñaptena jñaptābhyām jñaptaiḥ
Dativejñaptāya jñaptābhyām jñaptebhyaḥ
Ablativejñaptāt jñaptābhyām jñaptebhyaḥ
Genitivejñaptasya jñaptayoḥ jñaptānām
Locativejñapte jñaptayoḥ jñapteṣu

Compound jñapta -

Adverb -jñaptam -jñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria