Declension table of jñapta

Deva

MasculineSingularDualPlural
Nominativejñaptaḥ jñaptau jñaptāḥ
Vocativejñapta jñaptau jñaptāḥ
Accusativejñaptam jñaptau jñaptān
Instrumentaljñaptena jñaptābhyām jñaptaiḥ jñaptebhiḥ
Dativejñaptāya jñaptābhyām jñaptebhyaḥ
Ablativejñaptāt jñaptābhyām jñaptebhyaḥ
Genitivejñaptasya jñaptayoḥ jñaptānām
Locativejñapte jñaptayoḥ jñapteṣu

Compound jñapta -

Adverb -jñaptam -jñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria