Declension table of ?jñapitavat

Deva

MasculineSingularDualPlural
Nominativejñapitavān jñapitavantau jñapitavantaḥ
Vocativejñapitavan jñapitavantau jñapitavantaḥ
Accusativejñapitavantam jñapitavantau jñapitavataḥ
Instrumentaljñapitavatā jñapitavadbhyām jñapitavadbhiḥ
Dativejñapitavate jñapitavadbhyām jñapitavadbhyaḥ
Ablativejñapitavataḥ jñapitavadbhyām jñapitavadbhyaḥ
Genitivejñapitavataḥ jñapitavatoḥ jñapitavatām
Locativejñapitavati jñapitavatoḥ jñapitavatsu

Compound jñapitavat -

Adverb -jñapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria