सुबन्तावली ?ज्ञपयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्ञपयिष्यत् ज्ञपयिष्यन्ती ज्ञपयिष्यती ज्ञपयिष्यन्ति
सम्बोधनम्ज्ञपयिष्यत् ज्ञपयिष्यन्ती ज्ञपयिष्यती ज्ञपयिष्यन्ति
द्वितीयाज्ञपयिष्यत् ज्ञपयिष्यन्ती ज्ञपयिष्यती ज्ञपयिष्यन्ति
तृतीयाज्ञपयिष्यता ज्ञपयिष्यद्भ्याम् ज्ञपयिष्यद्भिः
चतुर्थीज्ञपयिष्यते ज्ञपयिष्यद्भ्याम् ज्ञपयिष्यद्भ्यः
पञ्चमीज्ञपयिष्यतः ज्ञपयिष्यद्भ्याम् ज्ञपयिष्यद्भ्यः
षष्ठीज्ञपयिष्यतः ज्ञपयिष्यतोः ज्ञपयिष्यताम्
सप्तमीज्ञपयिष्यति ज्ञपयिष्यतोः ज्ञपयिष्यत्सु

अव्यय ॰ज्ञपयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria