Declension table of ?jñapayiṣyat

Deva

NeuterSingularDualPlural
Nominativejñapayiṣyat jñapayiṣyantī jñapayiṣyatī jñapayiṣyanti
Vocativejñapayiṣyat jñapayiṣyantī jñapayiṣyatī jñapayiṣyanti
Accusativejñapayiṣyat jñapayiṣyantī jñapayiṣyatī jñapayiṣyanti
Instrumentaljñapayiṣyatā jñapayiṣyadbhyām jñapayiṣyadbhiḥ
Dativejñapayiṣyate jñapayiṣyadbhyām jñapayiṣyadbhyaḥ
Ablativejñapayiṣyataḥ jñapayiṣyadbhyām jñapayiṣyadbhyaḥ
Genitivejñapayiṣyataḥ jñapayiṣyatoḥ jñapayiṣyatām
Locativejñapayiṣyati jñapayiṣyatoḥ jñapayiṣyatsu

Adverb -jñapayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria