सुबन्तावली ?ज्ञपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाज्ञपयिष्यमाणः ज्ञपयिष्यमाणौ ज्ञपयिष्यमाणाः
सम्बोधनम्ज्ञपयिष्यमाण ज्ञपयिष्यमाणौ ज्ञपयिष्यमाणाः
द्वितीयाज्ञपयिष्यमाणम् ज्ञपयिष्यमाणौ ज्ञपयिष्यमाणान्
तृतीयाज्ञपयिष्यमाणेन ज्ञपयिष्यमाणाभ्याम् ज्ञपयिष्यमाणैः ज्ञपयिष्यमाणेभिः
चतुर्थीज्ञपयिष्यमाणाय ज्ञपयिष्यमाणाभ्याम् ज्ञपयिष्यमाणेभ्यः
पञ्चमीज्ञपयिष्यमाणात् ज्ञपयिष्यमाणाभ्याम् ज्ञपयिष्यमाणेभ्यः
षष्ठीज्ञपयिष्यमाणस्य ज्ञपयिष्यमाणयोः ज्ञपयिष्यमाणानाम्
सप्तमीज्ञपयिष्यमाणे ज्ञपयिष्यमाणयोः ज्ञपयिष्यमाणेषु

समास ज्ञपयिष्यमाण

अव्यय ॰ज्ञपयिष्यमाणम् ॰ज्ञपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria