सुबन्तावली ?ज्ञपयत्

Roma

पुमान्एकद्विबहु
प्रथमाज्ञपयन् ज्ञपयन्तौ ज्ञपयन्तः
सम्बोधनम्ज्ञपयन् ज्ञपयन्तौ ज्ञपयन्तः
द्वितीयाज्ञपयन्तम् ज्ञपयन्तौ ज्ञपयतः
तृतीयाज्ञपयता ज्ञपयद्भ्याम् ज्ञपयद्भिः
चतुर्थीज्ञपयते ज्ञपयद्भ्याम् ज्ञपयद्भ्यः
पञ्चमीज्ञपयतः ज्ञपयद्भ्याम् ज्ञपयद्भ्यः
षष्ठीज्ञपयतः ज्ञपयतोः ज्ञपयताम्
सप्तमीज्ञपयति ज्ञपयतोः ज्ञपयत्सु

समास ज्ञपयत्

अव्यय ॰ज्ञपयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria