सुबन्तावली ?ज्ञपयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञपयन्ती ज्ञपयन्त्यौ ज्ञपयन्त्यः
सम्बोधनम्ज्ञपयन्ति ज्ञपयन्त्यौ ज्ञपयन्त्यः
द्वितीयाज्ञपयन्तीम् ज्ञपयन्त्यौ ज्ञपयन्तीः
तृतीयाज्ञपयन्त्या ज्ञपयन्तीभ्याम् ज्ञपयन्तीभिः
चतुर्थीज्ञपयन्त्यै ज्ञपयन्तीभ्याम् ज्ञपयन्तीभ्यः
पञ्चमीज्ञपयन्त्याः ज्ञपयन्तीभ्याम् ज्ञपयन्तीभ्यः
षष्ठीज्ञपयन्त्याः ज्ञपयन्त्योः ज्ञपयन्तीनाम्
सप्तमीज्ञपयन्त्याम् ज्ञपयन्त्योः ज्ञपयन्तीषु

समास ज्ञपयन्ति ज्ञपयन्ती

अव्यय ॰ज्ञपयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria