सुबन्तावली ?ज्ञपयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्ञपयमानम् ज्ञपयमाने ज्ञपयमानानि
सम्बोधनम्ज्ञपयमान ज्ञपयमाने ज्ञपयमानानि
द्वितीयाज्ञपयमानम् ज्ञपयमाने ज्ञपयमानानि
तृतीयाज्ञपयमानेन ज्ञपयमानाभ्याम् ज्ञपयमानैः
चतुर्थीज्ञपयमानाय ज्ञपयमानाभ्याम् ज्ञपयमानेभ्यः
पञ्चमीज्ञपयमानात् ज्ञपयमानाभ्याम् ज्ञपयमानेभ्यः
षष्ठीज्ञपयमानस्य ज्ञपयमानयोः ज्ञपयमानानाम्
सप्तमीज्ञपयमाने ज्ञपयमानयोः ज्ञपयमानेषु

समास ज्ञपयमान

अव्यय ॰ज्ञपयमानम् ॰ज्ञपयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria